वनं

From Wikipedia
इस में एक शंकुवृक्ष वन स्विस आल्प्स (Swiss Alps) (राष्ट्रीय उद्यान (National Park)).

यत्थ पादपानं घनत्तं अतिविय होति तं वनं ति वुच्चति। वनस्स बहूनि परिभासायो, तायो भिन्नेसु मापदण्डेसु आधतायो होन्ति। पठविया 9.4% खेत्ते वनानि होन्ति, सकलस्स च धरातलस्स 30% वनानि होन्ति। पुब्बकाले वनानि सकलस्स धरातलस्स 50% भागे अहु । वनानि जीवानं आवासट्ठलानि होन्ति, तानि जलचक्कं पभावेन्ति, मत्तिकायो संरक्खणे चापि उपयोगीनि होन्ति।। तस्मा येव वनानि पठविया जेवमण्डलस्स पमुख-भागो होन्ति।

संदब्भा[सम्पादेतु]

वीथिका[सम्पादेतु]

एतानि पि पस्सतु[सम्पादेतु]

सामान्य
वन गतिविधियों से संबंधित
देश के वन
सूचियाँ

बाहरी कड़ियाँ[सम्पादेतु]

Forests श्रेणी:Habitats