बुद्धो

From Wikipedia
बुद्धो

बुद्धधम्मस्स अनुसारेण बुद्धो एको बोधिज्ञानयुत्तो पाणी होति। एतस्स अवत्था बुद्धत्तं ति वुच्चति। थेरवादमते बुद्धो नाम सकेन वायामेन बुद्धत्तं पापुणोति। एतस्स कोपि सिक्खको (गुरु) न होति। एत्थापि सम्मासम्बुद्धो नाम बोधनस्स अनन्तरं अञ्ञानं धम्मं देसेति। पच्चेकबुद्धो'पि सकेन वायामेन एव बुद्धत्तं पापुणोति, पन सो अञ्ञानं धम्मं न देसेति।

यम् पन्न किञ्चि अत्थि न्येय्या नाम, सब्बसेव बुद्धत्ता विमोक्खन्तिकन्न्याणवसेन बुद्धो। यस्मा वा चत्तारि सच्चानि अत्तनापि बुज्झि, अन्न्येपि सत्ते बोधेसि, तस्मा एवमादीहिपि कारणेहि बुद्धो। इमस्स च पनत्थस्स विन्न्यपनात्थम् बुज्झिता सच्चानीति बुद्धो। बोधेता पजायाति बुद्धोति एवम् पवत्तो साब्बोपि निद्देसानयो (महानि. १९२) पटिसम्भिदानयो (पटि. म. १.१६२) वा वित्थरेतब्बो (विसुद्धिमग्गे १.१४१)।

This article is a stub. You can help Wikipedia by expanding it.