काय

From Wikipedia

इमस्यिं काये-

ग्रन्था[सम्पादेतु]

तिपितकस्य सुत्तपिटकस्य खुद्दकनिकायस्य खुद्दकपाठपाळिस्य द्वत्तिसाकारो सुत्त इस्मियं [१]-

द्वत्तिंसाकारो

अत्थि इमस्मिं काये –

केसा लोमा नखा दन्ता तचो,

मंसं न्हारु अट्ठि अट्ठिमिञ्‍जं वक्‍कं,

हदयं यकनं किलोमकं पिहकं पप्फासं,

अन्तं अन्तगुणं उदरियं करीसं मत्थलुङ्गं,

पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो,

अस्सु वसा खेळो सिङ्घाणिका लसिका

मुत्तं, मत्थके मत्थलुङ्गन्ति॥

टीका[सम्पादेतु]

  1. तिपिटक अर्ग

गच्छामि[सम्पादेतु]

बाह्य[सम्पादेतु]

Wiki letter w.svg This article is a stub. You can help Wikipedia by expanding it.