पब्बतो: Difference between revisions

From Wikipedia
Content deleted Content added
m Robot: Adding sa:पर्वताः
m r2.7.2) (Robot: Adding zh-min-nan:Soaⁿ
Line १२९: Line १२९:
[[zh:山]]
[[zh:山]]
[[zh-classical:山]]
[[zh-classical:山]]
[[zh-min-nan:Soaⁿ]]
[[zh-yue:山]]
[[zh-yue:山]]
[[zu:Intaba]]
[[zu:Intaba]]

Revision as of १४:४९, २७ अगस्त २०१२

पब्बतो तु एको भू-आकारो यो तु परिवेट्ठक धरातलम्हा उत्तुंगो होति, सामाञ्ञतो तस्स सिखरो'पि होति। पठवियं उत्तुंगतमो पब्बतो एवरेस्ट ति अत्थि, यो तु एसिया-महादीपे हिमालयेसु अत्थि। सोरमंडले सब्बोच्चो पब्बतो ओलिम्पस मोन्स् ति मंगलग्गहे अत्थि। भूतले पब्बता ठलमंडलस्स पट्टिकानं गतिया तथा च परस्परं कियाय उब्भूता होन्ति।