पटिरूप:विकि जानकारी

From Wikipedia

कृपया इस सांचे को जब बदले तो इसके परिवर्तन अन्य ब्राउजरस पर भी चेक कर ले कि कहीं कोई त्रुटि न आये

लेख सूचि Lekha sūci सब्ब पिट्ठा Sabba piṭṭhāनव पिट्ठा Nava piṭṭhāपुराण पिट्ठा purāṇa piṭṭhāचिर पिट्ठा Cira piṭṭhāचिर पिट्ठा Cira piṭṭhāखाणुक khāṇukaअसहाय पिट्ठा asahāya piṭṭhāअविभागकृत पिट्ठा Avibhāgakṛta piṭṭhāअविभागकृत विभाग Avibhāgakṛta Vibhāga
भगिन् उपक्कमति Bhagin upakkamati मेटा Meṭāउण्हनीडं Aṇḍakulāyanilāyasyayantraसङ्घिका Saṅghikā
महाजनिक-सङ्ख्यालेखन mahājanika-saṅkhyālekhana: सब्ब पिट्ठा Sabba piṭṭhā (२,५५४) • अभिसङ्खता पिट्ठा Abhisaṅkhatā piṭṭhā (१०२,२४५) • Lekhānidhāna avayavā लेखानिधान अवयवा (७,४९९) • Uyyutta avayavā उय्युत्त अवयवा (६)
अनेकविध पिट्ठा anekavidha piṭṭhā अपमज्जत् उद्दिस्स पिट्ठा Apamajjat uddissa piṭṭhā (१) • एडबल्यूबी पवेस आयाचना Eḍabalyūbī pavesa āyācanāकिच्चाधिकारी नामयोजना Kiccādhikārī nāmayojanā
अमु पिट्ठ amu piṭṭha: मन्तणा mantaṇā